शीतशिव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीतशिवम्, क्ली, (शीते शीतकाले शिवं मङ्गल- प्रदम् ।) सैन्धवलवणम् । शैलेयनामगन्धद्रव्यम् । इत्यमरः ॥

शीतशिवः, पुं, (शीते शीतकाले शिवः शुभप्रदः । मधुरिका । इत्यमरः ॥ शक्तुफलावृक्षः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीतशिव पुं।

मधुरिका

समानार्थक:शालेय,शीतशिव,छत्रा,मधुरिका,मिसि,मिश्रेय

2।4।105।1।2

शालेयः स्याच्छीतशिवश्छत्रा मधुरिका मिसिः। मिश्रेयाप्यथ सीहुण्डो वज्रः स्नुक्स्त्री स्नुही गुडा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

शीतशिव नपुं।

शैलेयम्

समानार्थक:कालानुसार्य,वृद्ध,अश्मपुष्प,शीतशिव,शैलेय

2।4।122।2।4

बालं ह्रीबेरबर्हिष्ठोदीच्यं केशाम्बुनाम च। कालानुसार्यवृद्धाश्मपुष्पशीतशिवानि तु॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

शीतशिव नपुं।

सिन्धुजलवणम्

समानार्थक:सैन्धव,शीतशिव,माणिमन्थ,सिन्धुज

2।9।42।1।2

सैन्धवोऽस्त्री शीतशिवं माणिमन्थं च सिन्धुजे। रौमकं वसुकं पाक्यं विडं च कृतके द्वयम्.।

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीतशिव¦ न॰ शीतं शीतलमपि शिवम्।

१ सैन्धवलवणै

२ शैले-[Page5123-b+ 38] यनामगन्धद्रव्ये अमरः।

२ मिश्रेकायां

४ शमीवृक्षे च स्त्रीराजनि॰

५ सक्तुफलवृक्षे मेदि॰

६ मधुरिकायां पु॰ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीतशिव¦ n. (-वं)
1. A sort of resin, (Storax benzoin.)
2. Rock salt. m. (-वः)
1. A kind of fennel, (Anethum sowa.)
2. The S4ami-tree, (Mimosa suma, Rox.) E. शीत cool, and शिव auspicious.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीतशिव/ शीत--शिव m. Anethum Sowa or another kind of anise Sus3r.

शीतशिव/ शीत--शिव m. Mimosa Suma L.

शीतशिव/ शीत--शिव mf. a kind of fennel(= मधुरिका, मिश्रेया) MW.

शीतशिव/ शीत--शिव n. bitumen L.

शीतशिव/ शीत--शिव n. rock-salt L.

"https://sa.wiktionary.org/w/index.php?title=शीतशिव&oldid=334799" इत्यस्माद् प्रतिप्राप्तम्