शीतशिव
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शीतशिवम्, क्ली, (शीते शीतकाले शिवं मङ्गल- प्रदम् ।) सैन्धवलवणम् । शैलेयनामगन्धद्रव्यम् । इत्यमरः ॥
शीतशिवः, पुं, (शीते शीतकाले शिवः शुभप्रदः । मधुरिका । इत्यमरः ॥ शक्तुफलावृक्षः । इति मेदिनी ॥
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शीतशिव पुं।
मधुरिका
समानार्थक:शालेय,शीतशिव,छत्रा,मधुरिका,मिसि,मिश्रेय
2।4।105।1।2
शालेयः स्याच्छीतशिवश्छत्रा मधुरिका मिसिः। मिश्रेयाप्यथ सीहुण्डो वज्रः स्नुक्स्त्री स्नुही गुडा॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः
शीतशिव नपुं।
शैलेयम्
समानार्थक:कालानुसार्य,वृद्ध,अश्मपुष्प,शीतशिव,शैलेय
2।4।122।2।4
बालं ह्रीबेरबर्हिष्ठोदीच्यं केशाम्बुनाम च। कालानुसार्यवृद्धाश्मपुष्पशीतशिवानि तु॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्
शीतशिव नपुं।
सिन्धुजलवणम्
समानार्थक:सैन्धव,शीतशिव,माणिमन्थ,सिन्धुज
2।9।42।1।2
सैन्धवोऽस्त्री शीतशिवं माणिमन्थं च सिन्धुजे। रौमकं वसुकं पाक्यं विडं च कृतके द्वयम्.।
पदार्थ-विभागः : पक्वम्
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शीतशिव¦ न॰ शीतं शीतलमपि शिवम्।
१ सैन्धवलवणै
२ शैले-[Page5123-b+ 38] यनामगन्धद्रव्ये अमरः।
२ मिश्रेकायां
४ शमीवृक्षे च स्त्रीराजनि॰
५ सक्तुफलवृक्षे मेदि॰
६ मधुरिकायां पु॰ अमरः।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शीतशिव¦ n. (-वं)
1. A sort of resin, (Storax benzoin.)
2. Rock salt. m. (-वः)
1. A kind of fennel, (Anethum sowa.)
2. The S4ami-tree, (Mimosa suma, Rox.) E. शीत cool, and शिव auspicious.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
शीतशिव/ शीत--शिव m. Anethum Sowa or another kind of anise Sus3r.
शीतशिव/ शीत--शिव m. Mimosa Suma L.
शीतशिव/ शीत--शिव mf. a kind of fennel(= मधुरिका, मिश्रेया) MW.
शीतशिव/ शीत--शिव n. bitumen L.
शीतशिव/ शीत--शिव n. rock-salt L.