शुण्ठ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुण्ठ mf( आ)n. (applied to a bull or cow) TS. MaitrS. Ka1t2h. S3rS. ( accord. to Sch. either " white coloured " or " of small stature " or = आवेष्टित-कर्ण)

शुण्ठ mf( आ)n. a kind of grass Gobh. ( v.l. )

शुण्ठ mf( आ)n. a piece of flesh or meat L.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुण्ठ पु.
सरकण्डा (?), मा.श्रौ.सू. 8.2.5; ‘दर्भाः परिस्तरणे। तेषामलाभे पर्वतीभिः काण्डवतीभिरोषधीभिः स्तरणार्थान् कुर्वीत कटसीरशूषशुण्ठनलपरिवाभूतपल्ववर्जम्’।

"https://sa.wiktionary.org/w/index.php?title=शुण्ठ&oldid=504972" इत्यस्माद् प्रतिप्राप्तम्