शुभ्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुभ्रम्, क्ली, (शोभते इति । शुभ दीप्तौ + “स्फायि तञ्चिवञ्चीति ।” उणा ० २ । १३ । इति रक् ।) अभ्रकम् । इति मेदिनी ॥ गडलवणम् । रौप्यम् कासीसम् । इति राजनिर्घण्टः ॥

शुभ्रः, पुं, (भ दीप्तौ + रक् ।) शुक्लवर्णः । इत्य- मरः ॥ चन्दनम् । इति शब्दचन्द्रिका ॥

शुभ्रः, त्रि, (शुभ + रक् ।) उद्दीप्तः । शुक्लगुण- युक्तः । इत्यमरः ॥ (यथा, रघुः । २ । ६९ । “पपौ वशिष्ठे न कृताभ्यनुज्ञः शुभ्रं यशो मूर्त्तमिवातितृष्णः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुभ्र पुं।

शुक्लवर्णः

समानार्थक:शुक्ल,शुभ्र,शुचि,श्वेत,विशद,श्येत,पाण्डर,अवदात,सित,गौर,अवलक्ष,धवल,अर्जुन

1।5।12।2।2

पूतिगन्धिस्तु दुर्गन्धो विस्रं स्यादामगन्धि यत्. शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डरः॥

 : पीतसंवलितशुक्लः, ईषद्धवलवर्णः

पदार्थ-विभागः : , गुणः, रूपम्

शुभ्र वि।

उद्दीप्तम्

समानार्थक:शुभ्र

3।3।193।1।2

मन्दस्वच्छन्दयोः स्वैरः शुभ्रमुद्दीप्तशुक्लयोः। चूडा किरीटं केशाश्च संयता मौलयस्त्रयः॥

पदार्थ-विभागः : , शेषः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुभ्र¦ न॰ शुभ--रक्।

१ अभ्रके मेदि॰

२ रौप्ये

३ कासीसे

४ शु-भ्रलवणे राजनि॰।

६ चन्दने शब्दच॰।

६ श्वेतवर्णे पु॰

७ तद्वति त्रि॰ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुभ्र¦ mfn. (-भ्रः-भ्रा-भ्रं)
1. White.
2. Shining. m. (-भ्रः)
1. White, (the colour.)
2. Sandal. n. (-भ्रं)
1. Talc.
2. Silver.
3. Green vitriol.
4. Rock-salt.
5. Sandal. f. (-भ्रा)
1. The Ganges.
2. Crystal.
3. Bamboo-manna. E. शुभ् to shine, रक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुभ्र [śubhra], a. [शुभ्-रक् Uṇ.2.13] Shining, bright, radiant; बलानि राज्ञां शुभ्राणि प्रहृष्टानि चकाशिरे Rām.1.18.4.

White; पश्यति पित्तोपहतः शशिशुभ्रं शङ्खमपि पीतम् K. P.1; R.2.69.

भ्रः The white colour.

Sandal (said to be n.).

Heaven.

भ्रम् Silver.

Talc.

Rocksalt.

Green vitriol.

Comp. अंशुः, करः the moon.

camphor. -दन्तिन् m. the elephant presiding over the north-west quarter. -भानुः, -रश्मिः the moon.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुभ्र mf( आ)n. radiant , shining , beautiful , splendid RV. etc.

शुभ्र mf( आ)n. clear , spotless (as fame) Pan5cat.

शुभ्र mf( आ)n. bright-coloured , white Mn. VarBr2S. etc.

शुभ्र m. white (the colour) L.

शुभ्र m. sandal L.

शुभ्र m. heaven L.

शुभ्र m. N. of a man g. कुर्व्-आदि

शुभ्र m. of the husband of विकुण्ठाand father of वैकुण्ठBhP.

शुभ्र m. of a poet Cat.

शुभ्र m. pl. N. of a people Ma1rkP.

शुभ्र n. (only L. )silver

शुभ्र n. talc

शुभ्र n. green vitriol

शुभ्र n. rock or fossil salt

शुभ्र n. the root of Andropogon Muricatus.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the father of वैकुण्ठ Hari. भा. VIII. 5. 4.
(II)--took part in देवासुर war between Bali and Indra. Fought with भद्रकाली. भा. VIII. १०. २१ and ३१.
(III)--a son of Vasudeva and रोहिणी. Br. III. ७१. १६५; वा. ९६. १६३.
"https://sa.wiktionary.org/w/index.php?title=शुभ्र&oldid=504986" इत्यस्माद् प्रतिप्राप्तम्