शूद्रक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शूद्रकः [śūdrakḥ], N. of a king, the reputed author of the Mṛichchhakaṭika.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शूद्रक m. N. of various kings ( esp. of the author of the drama called मृच्छकटिका) Mr2icch. Katha1s. Hit. etc.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚŪDRAKA : A Sanskrit dramatist. He is believed to have lived in the second century A.D. The drama “Mṛcchakaṭika” has been discovered as his work. It is divided into ten Acts. It is believed to be the oldest Sanskrit drama. Some people think that Śūdraka was a King. The authorship of another drama, “Padma- prābhṛtakam” is also attributed to him.


_______________________________
*4th word in right half of page 755 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=शूद्रक&oldid=504995" इत्यस्माद् प्रतिप्राप्तम्