शैक्षिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैक्षिकः, त्रि, शिक्षाशास्त्रवेत्ता । शिक्षां वेत्ति अधीते वा इत्यर्थे ष्णिकप्रत्ययेन निष्पन्नः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैक्षिकः [śaikṣikḥ], One skilled in Śikṣā.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैक्षिक mfn. familiar with the शिक्षा(See. ) L.

"https://sa.wiktionary.org/w/index.php?title=शैक्षिक&oldid=505019" इत्यस्माद् प्रतिप्राप्तम्