शैवल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैवलम्, क्ली, (शेते इति । शी + “शीङो धुग्लग्व- लञ् वालनः ।” उणा ०४ । ३८ । इति वलञ् ।) पद्मकाष्ठम् । शैवाले, पुं, । इति मेदिनी ॥ (यथा कुमारे । ५ । ९ । “न षट्पदश्रेणिभिरेव पङ्कजं सशैवलासङ्गमपि प्रकाशते ॥” विन्ध्यसमीपदक्षिणभागवर्त्तिगिरिविशेषः । यथा, रामायणे । ७ । ८८ । १३ । “शै वलस्योत्तरे पार्श्वे ददर्श सुमहत् सरः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैवल पुं।

शेवालः

समानार्थक:जलनीली,शैवाल,शैवल

1।10।38।2।3

शालूकमेषां कन्दः स्याद्वारिपर्णी तु कुम्भिका। जलनीली तु शेवालं शैवलोऽथ कुमुद्वती॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, जलीयसस्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैवल¦ न॰ शी--वलञ्।

१ पद्मकाष्ठे

२ शैबाले च पु॰ मेदि॰।
“वहतो बहुशैवलक्ष्मताम्” नैषधम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैवल¦ m. (-लः) An aquatie plant, moss. n. (-लं) A drug, commonly termed Padma-ka4t'h. E. शी to sleep, (on the water,) वलञ् aff.; also शैवाल शेवाल, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैवलः [śaivalḥ], [शी-वलच् Uṇ.4.38] A kind of aquatic plant, moss; सरसिजमनुविद्धं शैवलेनापि रम्यम् Ś.1.2; न षट्पदश्रेणिभि- रेव पङ्कजं सशैवलासंगमपि प्रकाशते Ku.5.9. -लम् A kind of fragrant wood.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैवल mn. ( ifc. f( आ). See. शेवल) , Blyxa Octandra (a kind of duck-weed or green moss-like plant growing in pools and often alluded to in poetry) MBh. Hariv. Ka1v. etc.

शैवल m. N. of a mountain R.

शैवल m. of a serpent-demon Buddh.

शैवल m. ( pl. )of a people MBh. ( C. शैबाल)

शैवल n. the (fragrant) wood of Cerasus Puddum (used in medicine) L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śaivala : m. (pl.): Name of a Janapada.

Listed by Saṁjaya among the northern Janapadas (also called Deśas 6. 10. 68) of Bhāratavarṣa (ata ūrdhvaṁ janapadān nibodha) 6. 10. 37, 5; (śaivalā bāhlikās tathā) 6. 10. 52.


_______________________________
*2nd word in left half of page p892_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śaivala : m. (pl.): Name of a Janapada.

Listed by Saṁjaya among the northern Janapadas (also called Deśas 6. 10. 68) of Bhāratavarṣa (ata ūrdhvaṁ janapadān nibodha) 6. 10. 37, 5; (śaivalā bāhlikās tathā) 6. 10. 52.


_______________________________
*2nd word in left half of page p892_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=शैवल&oldid=505023" इत्यस्माद् प्रतिप्राप्तम्