शौचम्

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

लिङ्ग्म्-[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

कोशप्रामाण्यम्[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शौचम्, क्ली, (शुचेर्भावः । शुचि + “इगन्ताच्च लघु पूर्व्वात् ।” ५ । १ । १३१ । इत्यण् ।) शुचिता । शुचित्वम् । शुद्धिः । तस्य लक्षणादि यथा, -- “अभक्ष्यपरिहारस्तु संसर्गश्चाप्यनिन्दितैः । स्वधर्म्मे च व्यवस्थानं शौचमेतत् प्रकीर्त्तितम् ॥” इत्येकादशीतत्त्वे बृहस्पतिवचनम् ॥ अन्यच्च । “सर्व्वेषामेव शौचानामर्थशौचं विशिष्यते । योऽर्थार्थैरशुचिः शौचान्न मृदा वारिणा शुचिः ॥ सत्यशौचं मनःशौचं शौचमिन्द्रियनिग्रहः । सर्व्व भूतदयाशौचं जलशौचन्तु पञ्चमम् ॥ यस्य सत्यञ्च शौचञ्च तस्य स्वर्गो न दुर्लभः ॥” इति गारुडे ११० अध्यायः ॥ अपिच । “यावता शुद्धिं मन्येत तावच्छौचं समाचरेत् । प्रमाणं शौचसंख्याया न शिष्टैरुपदिश्यते ॥ शौचन्तु द्विविधं प्रोक्त बाह्यमाभ्यन्तरं तथा । मृज्जलाभ्यां स्मृतं बाह्यं भावशुद्धिरथान्त- रम् ॥” इति गारुडे २१५ अध्यायः ॥ पादादिशौचगुणा यथा, -- “मेध्यं पवित्रमायुष्यमलक्ष्मीकलिनाशनम् । पादयोर्मलसर्गाणां शौचाधानमभीक्ष्णशः ॥” इति राजवल्लभः ॥ अशौचिनां गृहाद्ग्राह्यं शुष्कान्नमेवनित्यशः ॥” इति कौर्म्मे उपविभागे २२ अध्यायः ॥ अन्यत् पाद्मोत्तरखण्डे १०९ अध्याये द्रष्टव्यम् ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शौचम् [śaucam], [शुचेर्भावः अण्]

Purity, clearness; काके शौचं द्यूतकारे च सत्यम् Pt.1.147.

Purification from personal defilement caused by voiding excrement, but particularly by the death of a relative; अपि यत्र त्वया राम कृतं शौचं पुरा पितुः । तत्राहमपि हत्वा त्वां शौचं कर्ता$स्मि भार्गव ॥ Mb. 5.178.6.

Cleansing, purifying.

Vioding of excrement.

Uprightness, honesty.

Water (of libation); पुनीहि पादरजसा गृहान्नो गृहमेधिनाम् । यच्छौचेनानुतृप्यन्ति पितरः साग्नयः सुराः ॥ Bhāg.1.41.13. -Comp. -आचारः, -कर्मन् n., -कल्पः a purificatory rite. -कूपः A privy.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the vidhi in a श्राद्धम्; other aspects of शौच; touching dogs; human bones अशौच; pollution of [page३-468+ ३८] death to Brahmans १० days, क्षत्रियस् 12 days, वैश्यस् 15 days, and शूद्रस् one month; आचमनम् is शौचम्; dis- regard of, leads to mlecchahood; three kinds of. Br. III. १४. ६२-70.
(II)--both आरण्यम् and ग्राम्यम्. वा. ७९. ३०.
"https://sa.wiktionary.org/w/index.php?title=शौचम्&oldid=507007" इत्यस्माद् प्रतिप्राप्तम्