श्न
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्नम् [śnam], A technical term used by Pāṇini for न, the sign of the 7th class of roots.