श्येन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्येनः, पुं, (श्यै ङ गतौ + श्यास्त्याहृञविभ्य इनच् ।” उणा० २ । ४६ । इति इनच् ।) पाण्डुरवर्णः । इति मेदिनी ॥ पक्षिविशेषः । सञ्चालः इति वाज् इति च भाषा । तत्पर्य्यायः । शशादनः २ पत्री ३ । इत्यमरः ॥ कपोतारिः ४ पतद्भीरुः ५ । इति शब्दरत्नावली । घाति- पक्षी ६ ग्राहकः ७ मारकः ८ । इति जटा- धरः ॥ शशादः ९ क्रव्यादः १० क्रूरः ११ वेगी १२ खगान्तकः १३ करगः १४ नीलपिच्छः १५ लम्बकर्णः १६ रणप्रियः १७ रणपक्षी १८ पिच्छवाणः १९ स्थूलनीलः २० भयङ्करः २१ । इति राजनिर्घण्टः ॥ शशघातकः २२ । इति भावप्रकाशः ॥ अस्य मांसगुणाः प्रसहशब्दे द्रष्टव्याः ॥ * ॥ तस्य शुभाशुभसूचकत्वं यथा, -- “प्रदक्षिणीकृत्य नरं व्रजन्तो यात्रासु वामेन गताः प्रवेशे । श्येनाः प्रशस्ताः प्रकृतस्वरास्ते शान्ताः प्रदीप्ता विततस्वरास्ते ॥ श्येनो नृणां दक्षिणवामपृष्ठ- भागेषु भाग्यैः स्थितिमादधाति । तिष्ठन् पुरस्तान्मृतये करोति युद्धे जयं छन्नरथध्वजस्थः ॥” इति वसन्तराजशाकुने अष्टमवर्गः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्येन पुं।

श्येनः

समानार्थक:शशादन,पत्रिन्,श्येन

2।5।15।1।2

पत्री श्येन उलूकस्तु वायसारातिपेचकौ। दिवान्धः कौशिको घूको दिवाभीतो निशाटनः। व्याघ्राटः स्याद्भरद्वाजः खञ्जरीटस्तु खञ्जनः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्येन¦ पुंस्त्री॰ श्यै--इनन्।

१ पक्षिभेदे (वाज) अमरः।

२ पा-ण्डुरवर्णे च

३ तद्वति त्रि॰ मेदि॰। तत्खगस्य शुभागुभसूचनं यथा
“प्रदक्षिणीकृत्य नरंव्रजन्तो यात्रासु वामेग गताः प्रवेशे। श्येनाः प्रशस्ताःप्रकृतस्वरास्ते शान्ताः प्रदीप्ता वित्ततस्वस्तस्ते। श्येनोनृणां दक्षिणवामपृष्ठभागेषु भाग्यैः स्थितिमादधाति। तिष्ठन् पुरस्तान्मृतये कणेति युद्धे जयं छन्नरथध्वजस्थः” इति वसन्तराजः।
“श्येनेनाभिचरन् यजेत” श्रुतिविहिते

२ यागभेदे अभिचारशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्येन¦ m. (-नः)
1. A hawk, a falcon.
2. White, (the colour.)
3. White- ness, paleness.
4. Violence, desperation. f. (-नी)
1. The female hawk.
2. A species of the Trishtub'h-metre. E. श्यै to go, इनन् Una4di aff. [Page732-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्येनः [śyēnḥ], [श्यै-इनन् Uṇ.2.45]

The white colour.

Whiteness.

A hawk, falcon.

Violence.

Ved. A horse.

A kind of array in battle. -Comp. -अवपातः the swoop of a hawk; श्येनावपातचकिता वनवर्ति- केव Māl.8.8. -कपोतीय a. (from Śibi story) sudden (calamity).

करणम्, करणिका burning on a separate funeral pile.

a hawk-like, i. e. rash and desperate, act. -चित्, -जीविन् m. falconer; Ms.3.164. -पातः the swoop of a hawk or eagle; वडवे इव संयुक्ते श्येनपाते दिवौकसाम् Mb.3.133.26.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्येन m. a hawk , falcon , eagle , any bird of prey ( esp. the eagle that brings down सोमto man) RV. etc.

श्येन m. firewood laid in the shape of an eagle S3ulbas.

श्येन m. a kind of array (in battle) MBh. Ka1m.

श्येन m. a partic. part of the sacrificial victim Kaus3.

श्येन m. a partic. एका-हShad2vBr. Ka1tyS3r.

श्येन m. a horse L.

श्येन m. N. of a ऋषि(having the patr. आग्नेयand author of RV. x , 188 ) Anukr.

श्येन m. (with or without इन्द्रश्य)N. of a सामन्A1rshBr. La1t2y.

श्येन mfn. eagle-like AitBr.

श्येन mfn. coming from an eagle (as " eagle's flesh ") , Kr2ishn2aj. (prob. w.r. for श्यैन).

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śyena : m.: Name of a vyūha (a particular way of arranging the army).

Described as the king of the Vyūhas (vyūharāja), and invincible in battle (ajayyena saṁyuge) 6. 65. 7; on the fifth day of the war, the Pāṇḍava army was arranged according to the Śyenavyūha to counter the Makaravyūha (6. 65. 4) of the Kauravas; its ‘mouth’ (mukha) was formed by Bhīmasena, ‘eyes’ (netre) by Śikhaṇḍin and Dhṛṣṭadyumna, ‘head’ (śīrṣa) by Sātyaki, ‘neck’ (grīvā) by Pārtha (Arjuna), ‘left wing’ (vāmapakṣa) by Drupada and his son (not named) together with a full akṣauhiṇī army, ‘right wing’ (dakṣiṇa pakṣa) by Kaikeya, the leader of an akṣauhiṇī army (akṣauhiṇīpatiḥ), at its back (pṛṣṭhataḥ) stood the sons of Draupadī and Saubhadra (Abhimanyu), and the ‘back’ (pṛṣṭha) was formed by Yudhiṣṭhira with Nakula and Sahadeva 6. 65. 7-12.


_______________________________
*2nd word in right half of page p150_mci (+offset) in original book.

previous page p149_mci .......... next page p151_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śyena : m.: Name of a vyūha (a particular way of arranging the army).

Described as the king of the Vyūhas (vyūharāja), and invincible in battle (ajayyena saṁyuge) 6. 65. 7; on the fifth day of the war, the Pāṇḍava army was arranged according to the Śyenavyūha to counter the Makaravyūha (6. 65. 4) of the Kauravas; its ‘mouth’ (mukha) was formed by Bhīmasena, ‘eyes’ (netre) by Śikhaṇḍin and Dhṛṣṭadyumna, ‘head’ (śīrṣa) by Sātyaki, ‘neck’ (grīvā) by Pārtha (Arjuna), ‘left wing’ (vāmapakṣa) by Drupada and his son (not named) together with a full akṣauhiṇī army, ‘right wing’ (dakṣiṇa pakṣa) by Kaikeya, the leader of an akṣauhiṇī army (akṣauhiṇīpatiḥ), at its back (pṛṣṭhataḥ) stood the sons of Draupadī and Saubhadra (Abhimanyu), and the ‘back’ (pṛṣṭha) was formed by Yudhiṣṭhira with Nakula and Sahadeva 6. 65. 7-12.


_______________________________
*2nd word in right half of page p150_mci (+offset) in original book.

previous page p149_mci .......... next page p151_mci

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śyena is the name in the Rigveda[१] of a strong bird of prey, most probably the ‘eagle’; later[२] (as in post-Vedic Sanskrit) it seems to mean the ‘falcon’ or ‘hawk.’ It is the swiftest of birds,[३] and a source of terror to smaller birds.[४] It is the strongest of birds,[५] and even attacks herds.[६] It watches over men (nṛ-cakṣas),[७] a reference, no doubt, to its lofty flight in air. It brings the Soma from heaven.[८]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्येन पु.
श्येन पक्षी (गरुड़) के (समान) आकार वाली अगिन्वेदि, मा.श्रौ.सू. 1०.3.22.2०; ‘साद्यस्क्र’ नामक एक- दिवस-सम्पाद्य (एक दिवसीय) सोम-याग का नाम,

  1. i. 32, 14;
    33, 2;
    118, 11;
    163, 1;
    165, 2, etc.
  2. Av. iii. 3, 4;
    vii. 41, 2;
    xi. 9, 9, etc.
  3. Taittirīya Saṃhitā, ii. 4, 7, 1;
    v. 4, 11, 1;
    Ṣaḍviṃśa Brāhmaṇa, iii. 8.
  4. Rv. ii. 42, 2;
    Av. v. 21, 6.
  5. Kāṭhaka Saṃhitā, xxxvii. 14.
  6. Rv. iv. 38, 5. This corresponds well enough with the eagle's known habit of carrying off young lambs.
  7. Av. vii. 41, 2.
  8. See Bloomfield, Journal of the American Oriental Society, 16, 1-24, who cites all relevant passages.

    Cf. Zimmer, Altindisches Leben, 87, 88, who points out that the epithet ṛjipya, ‘flying upwards,’ applied to the eagle, appears as an actual name of the eagle in Iranian.
"https://sa.wiktionary.org/w/index.php?title=श्येन&oldid=505048" इत्यस्माद् प्रतिप्राप्तम्