श्रद्दधान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रद्दधानः, त्रि, (श्रद्वत्ते इति । श्रत् + धा + शानच् ।) श्रद्वायुक्तः । यथा, -- “तच्छ्रद्दधाना मुनयो ज्ञानवैराग्ययुक्तया । पश्यन्त्यात्मनि चात्मानं भक्त्या श्रुतगृहीतया ॥” इति श्रीभागवते १ स्कन्धे २ अध्यायः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रद्दधान¦ mfn. (-नः-ना-नं)
1. Trusting, believing.
2. Venerating, respecting. E. श्रत् particle of faith or respect, धा to have, शानच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रद्दधान [śraddadhāna], a. Having faith, trustful, believing; अज्ञ- श्चाश्रद्दधानश्च संशयात्मा विनश्यति Bg.4.4; Ms.7.86.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रद्दधान/ श्रद्-दधान mfn. having faith , trustful , believing RV. etc. etc.

"https://sa.wiktionary.org/w/index.php?title=श्रद्दधान&oldid=349850" इत्यस्माद् प्रतिप्राप्तम्