श्रीमती

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीमती, स्त्री, (श्रीर्विद्यतेऽस्या इति । मतुप । ङीप् ।) श्रीयुक्ता । योषिन्नाम्नः पूर्व्वं एतच्छब्दो योज्यः । इति शिष्टाचारः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीमती/ श्री-मती f. N. of one of the मातृs attendant on स्कन्दMBh.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚRĪMATĪ I : A Gandharva maid. In Kamba Rāmāyaṇa, Yuddhakāṇḍa there is a story associating this Gandharva maid with the churning of the ocean of milk:-

A Gandharva maid named Śrīmatī who had acquired incomparable proficiency in music used to sing hymns in praise of Lakṣmīdevī. Devī appeared before her and presented a garland of Kalpaka flowers to Śrīmatī. As she was returning with the garland, she met sage Durvāsas on the way. She offered the garland to him. Durvāsas who reached Devaloka with the garland gave it to Indra. Indra used it for adorning the tusk of Airāvata. Airāvata who was annoyed at it threw it away in a fury. Durvāsas took it as a personal insult to him and in his rage cursed all the gods to be subjected to the infirmities of old age. It is to save them from the effects of old age that the ocean of milk was churned to obtain Amṛta. (For more details see under Amṛta).


_______________________________
*10th word in right half of page 737 (+offset) in original book.

ŚRĪMATĪ II : A woman follower of Subrahmaṇya. (M.B. Śalya Parva, Chapter 45, Verse 3).


_______________________________
*11th word in right half of page 737 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीमती स्त्री.
(श्री + मतुप् + ङीप्) धन के सन्दर्भ से युक्त एक ऋचा, श्रौ.को. (सं.) I.472।

"https://sa.wiktionary.org/w/index.php?title=श्रीमती&oldid=505066" इत्यस्माद् प्रतिप्राप्तम्