श्रीयुक्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीयुक्तः, त्रि, (श्रिया युक्तः ।) लक्ष्मीविशिष्टः । श्रीमान् । जीवत्पुरुषनाम्नः पूर्वं दातव्योऽयम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीयुक्त¦ mfn. (-क्तः-क्ता-क्तं)
1. Famous, illustrious.
2. Fortunate, wealthy. E. श्री prosperity, and युक्त joined with, possessing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीयुक्त/ श्री--युक्त mfn. " endowed with श्री" , happy , fortunate , famous , illustrious , wealthy etc. (prefixed as an honorific title to the names of men , and in the common language written श्री-युत्) W.

"https://sa.wiktionary.org/w/index.php?title=श्रीयुक्त&oldid=505070" इत्यस्माद् प्रतिप्राप्तम्