श्रुतिमत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रुतिमत्/ श्रुति--मत् mfn. having ears S3vetUp.

श्रुतिमत्/ श्रुति--मत् mfn. possessed of knowledge , learned (often v.l. for the more correct श्रुत-वत्) Ka1v. VarBr2S. Katha1s.

श्रुतिमत्/ श्रुति--मत् mfn. having the वेदas source or authority , supported by a Vedic text(723598 -त्वn. ) Nya1yam.

"https://sa.wiktionary.org/w/index.php?title=श्रुतिमत्&oldid=354969" इत्यस्माद् प्रतिप्राप्तम्