श्रेणी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रेणी, स्त्री, (श्रेणि + कृदिकारादिति ङीष् ।) श्रेणिः । इति शब्दरत्नावली ॥ (यथा, रघुः । १ । ४१ । “श्रेणीबन्धात् वितन्वद्भिरस्तम्भां तोरणस्रजम् । सारसैः कलनिर्ह्रादैः कचिदुन्नमिताननौ ॥”

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रेणी स्त्री।

पङ्क्तिः

समानार्थक:वीथि,आलि,आवलि,पङ्क्ति,श्रेणी,पालि,आली

2।4।4।1।5

वीथ्यालिरावलिः पङ्क्तिः श्रेणी लेखास्तु राजयः। वन्या वनसमूहे स्यादङ्कुरोऽभिनवोद्भिदि॥

पदार्थ-विभागः : समूहः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रेणी f. a line , row etc. (= श्रेणि) Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=श्रेणी&oldid=505077" इत्यस्माद् प्रतिप्राप्तम्