श्रोणि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रोणिः, स्त्री, (श्रोण मंघाते + इन् । यद्वा, श्रु- श्रवणे + “वहिश्रिश्रुष्विति ।” उणा० ४ । ५१ । इति निः ।) कटिः । इत्यमरः ॥ (यथा, बृहत्- मंहितायाम् । ५६ । ७ । “फुल्लतीरद्रुमोत्तंसाः सङ्गमश्रोणिमण्डलाः । पुलिनाभ्यु न्नतोरस्या हंसहासाश्च निम्नगाः ॥”) सा तु गर्भस्थस्य मासद्वयेन भवति । इति सुख- बोधः ॥ पन्थाः । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रोणि स्त्री।

कटिः

समानार्थक:कटि,श्रोणि,ककुद्मती,कलत्र

2।6।74।1।4

कटो ना श्रोणिफलकं कटिः श्रोणिः ककुद्मती। पश्चान्नितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुरः॥

अवयव : कटिस्थमांसपिण्डाः

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रोणि(णी)¦ स्त्री श्रोण--इन् वा ङीप्।

१ कट्याम् अमरः

२ पथि शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रोणि¦ f. (-णिः or णी)
1. The hip and loins.
2. A road, a way. E. श्रोण् to heap, aff. इन्; or श्रु to hear, Una4di aff. नि |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रोणिः [śrōṇiḥ] णी [ṇī], णी f. [श्रोण्-इन् वा ङीप् Un.4.53]

The hip or loins, the buttocks; श्रोणीभारादलसगमना Me.84; श्रोणी- भारस्त्यजति तनुताम् K. P.1; Śi.8.31.

A road, way.-Comp. -तटः the slope of the hips.

फलकम् the broad hips.

the buttocks.

बिम्बम् the round hips; रथाङ्गनामन् वियुतो रथाङ्गश्रोणिबिम्बया V.4.37.

a waist-band.

सूत्रम् a string worn round the loins.

a swordbelt; श्रोणिसूत्रं च खड्गं च विमलं कमलेक्षणः Rām.7.6.65.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रोणि f. ( L. also m. ; mostly du. ; ifc. f( ई). for श्रोणी-See. below) the hip and loins , buttocks RV. etc.

श्रोणि f. the thighs or sides of the वेदिor of any square Baudh. S3ulbas. ; a road , way L. [ cf. Lat. clunis ; Lith. szlauni4s.]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रोणि स्त्री.
एक ऋजुरेखीय आकृति के पश्चिमाभिमुख कोने, बौ.शु.सू. 1.35; उत्तरवेदि के दो नितम्ब, अर्थात् दक्षिणी- पश्चिमी एवं उत्तरी पश्चिमी कोने, आप.श्रौ.सू. 7.5.5; दर्श के वेदि की 2.3.1; ‘महावेदि’ की भी, 11.4.13; द्रष्टव्य - श्रौ.प.नि. 6.27.28।

"https://sa.wiktionary.org/w/index.php?title=श्रोणि&oldid=505078" इत्यस्माद् प्रतिप्राप्तम्