श्रोतव्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रोतव्यम्, त्रि, (श्रु + तव्य ।) श्रवणीयम् । यथा, “अध्ये तव्यं न चान्येन ब्राह्मणं क्षत्त्रियं विना । श्रोतव्यमिह शूद्रेण नाध्येतव्यं कदाचन ॥” इति तिथ्यादितत्त्वम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रोतव्य¦ mfn. (-व्यः-व्या-व्यं) To be heard, or listened to. E. श्रु to hear, तव्य aff. of the future participle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रोतव्य etc. See. p. 1103 , col. 1.

श्रोतव्य mfn. ( fut.p. of 1. श्रु)to be heard or listened to , audible , worth hearing S3Br. etc.

श्रोतव्य n. the moment for hearing( impers. " it must be heard ") MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=श्रोतव्य&oldid=355969" इत्यस्माद् प्रतिप्राप्तम्