श्वशुर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वशुरः, पुं, (शु आशु अश्यते व्याप्यते इति । अश + “शावशेराप्तौ ।” उणा० १ । ४५ । इति उरन् । “शुशब्दोऽत्राशुशब्दाभिधायी । आशु व्याप्तव्यः श्वशुर इति धातुपारायणम् ।” इति तट्टीकायां उज्ज्वलदत्तः ॥) पतिपत्न्योः पिता । इत्यमरः ॥ (यथा, -- “मसारे खलु संसार सारः श्वशुरमन्दिरम् । हिमालये हरः शेते हरिः शेते महोदधौ ॥” इत्युद्भटः ॥) पूज्यः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वशुर पुं।

पत्युर्वा_पत्न्याः_वा_पिता

समानार्थक:श्वशुर,पूज्य

2।6।31।1।2

पतिपत्न्योः प्रसूः श्वश्रूः श्वशुरस्तु पिता तयोः। पितुर्भ्राता पितृव्यः स्यान्मातुर्भ्राता तु मातुलः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

श्वशुर पुं-द्वि।

श्वश्रूश्वशुरौ

समानार्थक:श्वश्रूश्वशुर,श्वशुर

2।6।37।2।2

मातापितरौ पितरौ मातरपितरौ प्रसूजनयितारौ। श्वश्रूश्वशुरौ श्वशुरौ पुत्रौ पुत्रश्च दुहिता च॥

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वशुर¦ पु॰ शु आशु अश्नुते आशु + अश--उरच् पृषो॰।

१ पत्युः पितरि

२ भार्य्यायाः पितरि च अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वशुर¦ m. (-रः)
1. A father-in-law, a wife's or husband's father.
2. A venerable man, one to be treated as a father-in-law. m. Du. (-री) A father and mother-in-law. E. शु a particle, implying respect, अश् to pervade, Una4di aff. उरच्; also with कन् added श्वशुरक |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वशुरः [śvaśurḥ], [शु-आशु अश्रुते आशु-अश् उरच् पृषो˚ Uṇ.1.44]

A father-in-law, wife'a or husband's father; राजर्त्विक्- स्नातकगुरून् प्रियश्वशुरमातुलान् । अर्हयन्मधुपर्केण परिसंवत्सरात् पुनः ॥ Ms.3.119.

A respectable man. -रौ (dual) The father-in-law and mother-in-law.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वशुर m. (prob. for orig. स्वशुर; See. below) a father-in-law , husband's or wife's father (in the oldest language commonly the former , in the सूत्रs the latter , in Class. -langlanguage both meanings ; also applied to a maternal uncle and to any venerable person) RV. etc.

श्वशुर m. du. (See. Pa1n2. 1-2 , 72 )a father and mother-in-law Ya1jn5. Katha1s. (also pl. e.g. RV. x , 95 , 12 AV. xiv , 2 , 27 etc. )

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śvaśura from the Rigveda onwards[१] denotes the ‘father-inlaw’ of the wife; not till the Sūtra period does it include the ‘father-in-law’ of the husband.[२] The daughter-in-law (Snuṣā), in the normal case when the father-in-law was the head of the family to which her husband belonged in fact as well as in age, was bound to pay him all respect.[३] When the old man had ceased to exercise control, she became mistress (samrājñī) over him and his wife.[४] In the plural[५] the word denotes the ‘parents-in-law.’

  1. x. 28, 1;
    85, 46;
    95, 4;
    Av. viii. 6, 24;
    xiv. 2, 26, etc.
  2. Pāraskara Gṛhya Sūtra, iii. 10, 46.
  3. See Rv. x. 95, 4;
    Av. viii. 6, 24;
    Maitrāyaṇī Saṃhitā, ii. 4, 2;
    Kāṭhaka Saṃhitā, xii. 12 (Indische Studien, 5, 260);
    Aitareya Brāhmaṇa, iii. 22, 7. So in Av. xiv. 2, 26, the daughter-in-law is to be ‘helpful’ to the father-in-law.
  4. Rv. x. 85, 46. See Pati.
  5. Rv. x. 95, 12;
    Av. xiv. 2, 27;
    Kāṭhaka Saṃhitā, loc. cit. Or it may be a plural majestatis, but not a sign of polyandry.

    Cf. Delbrück, Die indogermanischen Verwandtschaftsnamen, 515, 516.
"https://sa.wiktionary.org/w/index.php?title=श्वशुर&oldid=505087" इत्यस्माद् प्रतिप्राप्तम्