श्वशुर्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वशुर्य पुं।

पत्युः_कनिष्ठभ्राता

समानार्थक:देवृ,देवर,श्वशुर्य

3।3।146।2।1

तुरङ्गगरुडौ तार्क्ष्यौ निलयापचयौ क्षयौ। श्वशुर्यौ देवरश्यालौ भ्रातृव्यौ भ्रातृजद्विषौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

श्वशुर्य पुं।

पत्नीभ्राता

समानार्थक:श्याल,श्वशुर्य

3।3।146।2।1

तुरङ्गगरुडौ तार्क्ष्यौ निलयापचयौ क्षयौ। श्वशुर्यौ देवरश्यालौ भ्रातृव्यौ भ्रातृजद्विषौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वशुर्यः [śvaśuryḥ], 1 A brother-in-law, a wife's or husband's brother.

The younger brother of a husband.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वशुर्य m. a brother-in-law , wife's or husband's brother ( esp. " a husband's younger -brbrother ") Katha1s.

"https://sa.wiktionary.org/w/index.php?title=श्वशुर्य&oldid=505088" इत्यस्माद् प्रतिप्राप्तम्