श्वसित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वसितम्, क्ली, (श्वस + क्तः ।) श्वासः । यथा, -- “श्वासस्तु श्वसितं सोऽन्तर्मुखे उच्छास आहरः आनो बहिर्मुखस्तु स्यान्निःश्वासः पान एतनः ॥ इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वसित¦ न॰ श्वस--क्त। निश्वासे मुखनासिकाभ्यां बहिर्गमन-रूपे हृदयस्थप्राणवायुव्यापारे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वसित¦ mfn. (-तः-ता-तं) Sighed, breathed, sighing, breathing. n. (-तं)
1. Breathing, breath.
2. Sighing, a sigh. E. श्वस् to breathe, उनन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वसित [śvasita], p. p. [श्वस्-क्त]

Breathed, sighed.

Breathing.

तम् Breathing, respiration.

Sighing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वसित mfn. breathed , sighed etc.

श्वसित mfn. possessed of breath or life , vivified , revived Katha1s.

श्वसित n. breathing , breath , respiration , sighing , a sigh Ka1v. Pur.

"https://sa.wiktionary.org/w/index.php?title=श्वसित&oldid=505091" इत्यस्माद् प्रतिप्राप्तम्