श्वेत्या

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वेत्या f. N. of a river RV.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śvetyā appears in the Nadī-stuti[१] (‘praise of rivers’) to be a stream, probably a tributary of the Indus.[२]

  1. x. 75, 6.
  2. Zimmer, Altindisches Leben, 14, 15;
    udwig, Translation of the Rigveda, 3, 200, gives the form as Śvetī;
    Geldner, Rigveda, Glossar, 184, gives both forms.
"https://sa.wiktionary.org/w/index.php?title=श्वेत्या&oldid=474891" इत्यस्माद् प्रतिप्राप्तम्