षकारः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षकारः¦ मूर्द्धन्यः ऊष्मवर्णभेदः। अस्कोच्चारणस्थानं मूर्द्धाअस्योच्चारणे आभ्यन्तरप्रयत्र विवृतथर्द्धस्पृष्टता
“येम-स्पृष्टाः शलस्तधा” शिक्षाक्तेः। बाह्यप्रवत्याञ्च विवाराश्वासा-[Page5163-b+ 38] धोषा महाप्राणश्च। ऊष्मरूपवायप्रधानत्वादस्य ऊद्मव-र्णता। अस्य ध्येयस्वरूपं यथा
“षकारं शृणु चार्वङ्गिअष्टकोणमयं सदा। रक्तचन्द्रप्रतीकाशं स्वयंपरमकुण्डली। चतुर्वर्गमयं वर्णं सुधानिर्मितविग्रहम्। पञ्चदेवषयंवर्णं पञ्चप्राणमयं सदा। रस्तःसत्त्वतमोयुक्तं त्रिशक्ति-सहितं सदा। त्रिबिन्दुसाहतं वर्णमात्मादितत्त्वसंयुतम्। सर्वदेवमयं वर्णं हृदि भावय पार्वति!” कामधेनुतन्त्रम्। एताधष्ठानदेवताध्यानं यथा
“चतुर्भुजां चकोराक्षींचारुचन्दनचर्चिताम्। शुक्लवर्णां त्रिनयनां वरदाञ्चशुचिस्मिताम्। रत्नालङ्कारमूषाढ्यां श्वेतमाल्योपशो-भिताम्। देववृन्दैरभिबन्द्यां सेवितां मोक्षकाङ्क्षिभिः। एव ध्यात्वा षकारन्तु तन्मन्त्रं दशधा जपेत् वर्णोद्धा-रतन्त्रम्। अस्य वाचकशब्दा यथा
“षः श्वेतो वासुदेवश्चपिता प्रज्ञा विनायकः। परमेष्ठो वामबाहुः{??}तोगर्भविमोचनः। लम्बोदरो यमोऽजेशः कामधुक् काम-चूमकः। सुश्रीरूष्मा वृषो लज्जा मरुद्भक्ष्यः प्रियःशिवः। सूर्य्यात्मा जठरः कोषो माता रक्षोविदारिणी। कलकण्ठो मध्यभिन्ना युद्धात्मा मलपूः शिवाः” वर्णाभि-धानम्
“मकारः श्वेत आख्यातो मूर्द्धन्यो वृषसंज्ञरुः। पित्तं शक्तिश्च माया च महायानिः स्वबिन्दुमत्” भन्त्रा-निषनम्। मातृकान्यासेऽस्य जठरे न्यास्यता। काव्यादौप्रयोगेऽण फलम् स्वेदः
“शः मुखं षस्तु स्वेटम्” वृ॰ र॰ टी॰( अत्र षादिशब्देषु षादितया ये धातवः पठितास्तेषां{??} दन्त्यसादित्वं सति च निमित्तं पुनः षत्वम्यथा{??} सेधति निधेधति
“पट्टवर्गस्तवर्गस्वः” इत्युक्तेःयस्य प्रयोगकाले सत्वे तन्निमित्तटवर्गल तवर्गाविर्भवः यथाष्टु स्तु स्तौति। ष्ठास्था वस्थौ ष्णा स्ना स्नाति। निमित्तेसति षत्वे च टुत्वे च प्रतिष्टौति प्रतिष्ठा निष्ठा निष्णाति। तत्र ष्ट्यैष्वक्कष्ठिवान्तु न सादेशस्तेन ष्ट्यायति ष्वक्कति ष्ठीव-तीत्येवेतेत्ति भेदः। ष्ठिवपर्युदासे ष्ठीवधातोरपि पर्युदासः।

"https://sa.wiktionary.org/w/index.php?title=षकारः&oldid=360370" इत्यस्माद् प्रतिप्राप्तम्