षट्क

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्क¦ mfn. (-ट्कः-ट्का-ट्कं)
1. Six.
2. Having six-fold, &c. n. (-ट्कं) An aggregate of six. E. षष् six, and कन् poss. aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्क [ṣaṭka], a.

Sixfold.

Bought for six &c.; P.V.1.22. -कः Six.

कम् An aggregate of six; मासषट्क, पूर्वषट्क, उत्तरषट्क &c.

The six passions collectively viz. काम, मद, मान, लोभ, हर्ष, and रुषा).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्क mfn. consisting of six La1t2y. RPra1t. S3us3r. etc. ( द्वि-षट्क= 12 MBh. )

षट्क mfn. bought for six etc. Pa1n2. v , 1 , 22

षट्क mfn. occurring for the sixth time , doing anything for the sixth time ib. v , 2 , 77 Va1rtt.

षट्क m. six Gan2it.

षट्क n. a hexade or aggregate of six( ifc. after another numeral e.g. नव-षट्क, " consisting of nine hexades ") Nir. A1s3vS3r. MBh. etc.

षट्क n. the six passions collectively (viz. काम, मद, मान, लोभ, हर्ष, and रुषा) L.

"https://sa.wiktionary.org/w/index.php?title=षट्क&oldid=360443" इत्यस्माद् प्रतिप्राप्तम्