षट्कर्म्म

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्कर्म्म, [न्] क्ली, (षट्प्रकारं कर्म्म ।) षट्- प्रकारशान्त्यादिकर्म्म । यथा, शारदायाम् । “अथाभिधास्ये तन्त्रेऽस्मिन् सम्यक् षट्कर्म्म- लक्षणम् । सर्व्वतन्त्रानुसारेण प्रयोगः फलसिद्धिदः ॥ शान्तिवश्यस्तम्भनानि विद्वेषोच्चाटने ततः । मारणान्तानि शंसन्ति षट्कर्म्माणि मनीषिणः ॥ रोगकृत्या ग्रहादीनां निराशः शान्तिरीरिता । वश्यं जनानां सर्व्वेषां विधेयत्वमुदीरितम् ॥ प्रवृत्तिरोधः सर्व्वेषां स्तम्भनं तदुदाहृतम् । स्निंग्धानां क्लेशजननं मिथोविद्वेषणं मतम् ॥ उच्चाटनं स्वदेशादेर्भ्रंशनं परिकीर्त्तितम् । प्राणिनां प्राणहरणं मारणं तदुदाहृतम् ॥ स्वदेवतादिक्कालादोन् ज्ञात्वा कर्म्माणि साधयेत् रतिर्वाणी रमा ज्येष्ठा दुर्गा काली यथाक्रमम् । षट्कर्म्मदेवताः प्रोक्ताः कर्म्मादौ ताः प्रपूजयेत् ॥ ईशचन्द्रेन्द्रनिरृतिवाय्वग्नीनान्दिशो मताः । सूर्य्योदयं समारभ्य घटिकादशकं क्रमात् ॥ ऋतवः स्युर्व्वसन्ताद्याः अहोरात्रं दिने दिने । वसन्तग्रीष्मवर्षाख्यशरद्धेमन्तशैशिराः ॥” यद्वा, -- “अर्द्धरात्रं शरत्कालो हेमन्तश्च प्रभातकः । पूर्व्वाह्णश्च वसन्तः स्यात् मध्याह्नो ग्रीष्म एव च ॥ प्रावृडरूपोऽपराह्णः स्यात् प्रदोषः शिशिरः स्मृतः ॥” अथवा, -- “ऊषोयोगे च हेमन्तः प्रभाते शिशिरागमः । प्रहरार्द्धे वसन्तः स्यात् ग्रीष्मो मध्यन्दिनागमे । तुर्य्ययामे च वर्षाख्यः शरदस्तं गते रवौ ॥” * ॥ अथ कालनियमः । “हेमन्तः शान्तिके प्रोक्तो वसन्तो वश्यकर्म्मणि । शिशिरं स्तम्भने प्रोक्तो विद्वेषे ग्रीष्म एव च । प्रावृडुच्चाटने ज्ञेया शरन्मारणकर्म्मणि ॥” * ॥ अथ तिथिनियमः । “ग्रञ्चमो च द्वितीया च तृतीया सप्तमी तथा । बुधेज्यबारसंयुक्ता विज्ञेया द्वेषकर्म्मणि ॥ कृष्णा चतुर्द्दशी तद्वदष्टमी मन्दवारकाः । उच्चाटने तिथिः शस्ता प्रदोषे च विशेषतः ॥ पायं पायं प्रकुर्व्वंश्चेत् श्लेष्मदोषं निवारयेत् ॥ न जायते वार्द्धकञ्च ज्वरी नैव प्रजायते ॥” इति घेरण्डसंहितायां षट्कर्म्मशोधनं प्रथमो- ऽध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=षट्कर्म्म&oldid=172986" इत्यस्माद् प्रतिप्राप्तम्