षट्चरण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्चरणः, पुं, (षट् चरणा यस्य ।) भ्रमरः । इति हलायुधः ॥ (यथा, आर्य्यासप्तशत्याम् । ५८७ । “षट्चरणकीटजुष्टं परागघुणपूर्णमायुधं त्यक्त्वा । त्वां मुष्टिमेयमध्यामधुना शक्तिं स्मरो वहति ॥”) यूका । इति राजनिर्घण्टः ॥ षट्पादश्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्चरण¦ पुंस्त्री॰ षट् चरणा यस्य।

१ {??}मरे हला॰ स्त्रियांङीष्। षट्शदादयोऽप्यत्र।

२ यूकायां राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्चरण¦ m. (-णः)
1. A bee,
2. A louse.
3. A locust. E. षट् six, चरण a foot.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्चरण/ षट्--चरण mfn. six-footed

षट्चरण/ षट्--चरण m. a bee Ka1v. VarBr2S. Va1s.

षट्चरण/ षट्--चरण m. a louse L.

षट्चरण/ षट्--चरण m. a locust MW.

"https://sa.wiktionary.org/w/index.php?title=षट्चरण&oldid=505104" इत्यस्माद् प्रतिप्राप्तम्