षट्टः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्टः, क निकेतने । हिंसे । दाने । बले । इति कविकल्पद्रुमः ॥ (चुरा०-पर० वासे बले च अक०-हिंसे दाने च सक०-सेट् ।) मूर्द्धन्यादि- ष्टद्वयान्तः । क, षट्टयति लोकः । निवसति हन्ति बली स्यात् ददाति वा इत्यर्थः । इति दुर्गादासः ॥

"https://sa.wiktionary.org/w/index.php?title=षट्टः&oldid=172996" इत्यस्माद् प्रतिप्राप्तम्