षट्त्रिंशदुपचार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्त्रिंशदुपचार¦ (छत्व्रश) देषपूजाङ्गेषूपचारेषु
“आसना-भ्यञ्जन तद्वदुवत्तनविरुक्षणे। सम्माजनं सर्पिरादिस्नसुनावाहने तथा। पा{??}घ्यां{??}यञ्च स्नःनीयमधु-[Page5165-b+ 38] पर्ककौ। पुनराचमगीयञ्च वस्त्रयज्ञोपवीतके। अलङ्कारोगन्धपुष्पे धूपदीपौ तथैव च। ताम्बूलादिकनैवेद्यं पुष्प-माला तथैव च। अतुलेपश्च शय्या च चामरव्यजनतथा। आदर्शदर्शनञ्चैव नमस्काराऽथ नर्त्तनम्। गीतवाद्ये च दानानि स्तुतिहोमप्रदक्षिणम्। दन्तकाष्ठ-प्रदानञ्च ततो देवविसजनम्। उपचारां इमे ज्ञेयाःषट्त्रिंशत् सुरपूजने” एका॰ त॰।

"https://sa.wiktionary.org/w/index.php?title=षट्त्रिंशदुपचार&oldid=360806" इत्यस्माद् प्रतिप्राप्तम्