षट्पञ्चाशिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्पञ्चाशिका¦ स्त्री षट्पञ्चाशत् परिमाणमस्य ङिन सं-ज्ञायां कन्। वराहमिहिरात्मजपृथुयशिविरचित मश्न-ग्रन्दभेदे।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्पञ्चाशिका/ षट्--पञ्चाशिका f. N. of wk.

"https://sa.wiktionary.org/w/index.php?title=षट्पञ्चाशिका&oldid=360896" इत्यस्माद् प्रतिप्राप्तम्