षट्पदः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्पदः पुं, (षट् पदानि यस्य ।) भ्रमरः । इत्य- मरः ॥ (यथा, रघुः । ६ । ६९ । “न हि प्रफुल्लं सहकारमेत्य वृक्षान्तरं काङ्क्षति षट्पदाली ॥”) तच्छकुनानि यथा, -- “ये षट्पदाद्याः शकुनानि तेषा- माश्चर्य्यरूपाणि निरूपयामः । श्रयेत वामो यदि मञ्जु गुञ्जन् पश्येत वा वामदिशं प्रसर्पन् । आस्वादयेद्वा कुसुमं प्रशस्तं भृङ्गस्तदा स्यात् सुमहान् प्रमोदः । अत्रापरे सन्ति च षट्पदा ये यात्रासु ते वामगताः प्रशस्ताः ॥” इति वसन्तराजशाकुने षट्पदादयः १५ वर्गः ॥ * यूका । इति राजनिर्घण्टः ॥ षट्चरणे, त्रि ॥ (षट्पदविशेष्टे च त्रि । यथा, महाभारते । १४ । ५ । १६ । “पुरञ्च ते सुगुप्तं स्यात् दृढप्राकारतोरणम् । अदृआट्टालकसंवाधं षट्पदं सर्व्वतोदिशम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=षट्पदः&oldid=173003" इत्यस्माद् प्रतिप्राप्तम्