षट्पदी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्पदी, स्त्री, (षट्पदानि यस्याः । ङीष् ।) यूका । इति हेमचन्द्रः ॥ भ्रमरपत्नी च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्पदी¦ स्त्री षट्धाटा चस्याः पादस्य पाद्भाव ङोषि चद्भाव।

१ यतायां भ्रभरयोविति च। स॰ द्विगुः।

३ षट्-चरणयुक छन्दःभेदे च।

४ पट{??}कात्मकपद्यसंघाते।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्पदी/ षट्--पदी f. ( अदी)(See. under -पद)a louse L.

षट्पदी/ षट्--पदी f. a kind of composition Sam2gi1t.

षट्पदी/ षट्--पदी f. a female bee MW.

षट्पदी/ षट्--पदी f. a louse ib.

षट्पदी/ षट्--पदी f. the six states ( scil. hunger , thirst , sorrow , disordered intellect , old age , death , or [accord. to Ni1lak. ] काम-क्रोधौ, शोक-मोहौ, मद-मानौ) MBh. Page1108,3

षट्पदी/ षट्--पदी f. N. of two works.(725014.36 -स्तोत्रn. N. of a hymn)

"https://sa.wiktionary.org/w/index.php?title=षट्पदी&oldid=360967" इत्यस्माद् प्रतिप्राप्तम्