षडभिज्ञः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षडभिज्ञः, पुं, (षट्षु धर्म्मार्थकाममोक्षलोकत- त्त्वार्थेषु अभिज्ञा यस्य । बुद्धः ॥ इत्यमरः ॥

"https://sa.wiktionary.org/w/index.php?title=षडभिज्ञः&oldid=173020" इत्यस्माद् प्रतिप्राप्तम्