षडर्च

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षडर्च/ षड्--अर्च n. a collection of six verses S3a1n3khS3r.

षडर्च/ षड्--अर्च n. (prob. m.) pl. a hymn of six verses AV.

"https://sa.wiktionary.org/w/index.php?title=षडर्च&oldid=361366" इत्यस्माद् प्रतिप्राप्तम्