षडर्चधर्म

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षडर्चधर्म पु.
(षण्णां ऋचां समूह षडर्चम् तस्य धर्मः विनियोगः) छः ऋचाओं (के समूह) की प्रकृति (अथवा विनियोग), मा.श्रौ.सू. 5.2.8.3० (सामान्यतया तीन युग्मों में प्रत्येक कर प्रथम ऋचा ‘पुरोनुवाक्या एवं उसके बाद वाली अर्थात् दूसरी ‘याज्या’ होती है); ‘अगन्े नय’ इति, (ऋ.वे. 1.189.1- 6) वपा, पशुपुरोडाश एवं पशु के लिए।

"https://sa.wiktionary.org/w/index.php?title=षडर्चधर्म&oldid=480594" इत्यस्माद् प्रतिप्राप्तम्