षडवत्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षडवत्त¦ न॰ लभयत्रं स्वातवतिं वारुणे यज्ञपात्रभेदे कात्या॰

१ ।

३ । कर्कपद्धतिः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षडवत्त/ षड्--अवत्त n. a portion consisting of six pieces cut off and designed for the अग्नी-ध्Ka1tyS3r. Vait.

षडवत्त/ षड्--अवत्त n. a double vessel designed for the above A1pS3r.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षडवत्त पु.
छः बार काटने से प्राप्त इडा-भाग (इडा का अंश), ‘द्यावापृथिव्योरुपहवनेऽगनीध्रे षडवत्तम्’ का.श्रौ.सू. 3.4.16 (अगनीध्र के लिए अभिप्रेत), अगनीध्र के हाथ पर अथवा किसी कतरे में उपस्तरण, दो कतरों को काटना, एक कतरे के लिए पुनः उपस्तरण और अन्त में तीसरे कतरे (टुकड़े) पर दो अभिघारण, आप.श्रौ.सू. 3.3.6)।

"https://sa.wiktionary.org/w/index.php?title=षडवत्त&oldid=480595" इत्यस्माद् प्रतिप्राप्तम्