षडानाय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षडानाय¦ पु॰ षडगुणित आम्नायः शाक॰। शिवस्य षडवक्त्र-विनिर्भते षट्प्रकारतन्त्रभेदे
“अथेदानीं प्रवक्ष्यामि आ-म्रायकथनं पृथक्। पूर्वाम्नायो यदा मन्त्रस्तदा प्राच्यांदिशि स्वितः। सदाशिबोऽह भगवानाचारः परिकी-र्त्तितः। एवं वै दलिणाम्नायो दक्षिणस्यां दिशि-स्वितः। एवं हि पश्चिमाम्नायः पञ्चिमायां दिशि स्थितः। एवमेवोत्तराम्नाय उत्तरस्रां दिशि स्यितः। सुखमूर्द्ध्वकृतं[Page5166-b+ 38] देवि! यत् प्रोक्तं तव सन्निधौ। ऊर्द्ध्वाम्रायश्च कथितोदेवानामपि दुर्लभः। यदा चाधोमुखं देवि! यत् प्रोक्तंगिरिज! प्रिये!। अध आम्नाय इत्युक्तः सत्यं सत्यंसुमध्यमे!। षडाम्नायाञ्च कथिताश्चोत्पत्तिक्रमनामतः। यस्मिन् यणिंश्च येदेवाः कथिताश्च वरानने॥ तान्देवांश्चप्रवक्ष्यामि साधकानां हिताय वै। श्रीविद्याभेदसहितातारा च त्रिपुरा तथा। भुवनेशी चान्नपूर्णा षूर्वाम्नायेप्रकीर्त्तिताः। वगलामुखी च वशिनी त्वरिता धन{??}तथा”। वशिनी वालभैरवीत्यर्थः
“महिषघ्नी महा-लक्ष्मार्दक्षिणाम्नायकीर्त्तिताः। महासरस्वती विद्यातथा वाग्वादिना पर॰। प्रत्यङ्गिरा भवानी च पश्चिमा-म्नायकार्त्तिताः। कालिका भेदसहिता तारा भेदैश्च सं-युता। मात{??} मैरवी च्छिन्ना तथा धूमावती परा। उत्तराम्नायकथिताः ककौ शौष्रफलप्रदाः। समस्तभेद-सहिताः लालिका याः प्रकीर्त्तिताः। द्वाविंशत्यक्षरीतासां दक्षिणाम्नायकीर्त्तिता। एकजटा षडाम्नायेमहामोक्षप्रदायिनी। तत्परा परमा विद्या न विद्या-न्तरगोपिता। परप्रधानमन्त्राश्च ऊर्द्ध्वाम्नाये प्रकीर्त्तिताः। ऊर्द्धाम्नायो ह्यधश्चैव केवलं मोक्षदो भवेत्। धर्मार्थका-ममोक्षार्थे आम्नायान्ये प्रकीर्त्तिताः। यथोक्तविधिनाभद्रे! कृत्वा फलमवाप्रुयात्। पूर्वाम्नायादिसर्वेषांविघानं शृणु सुन्दरि!। कृत्वा येनाशु लभते फलं यदु-त्तमोत्तमम्। षट कर्म फलदा नृणां षडाम्नायाः प्रकी-र्त्तिताः। उत्तरामनायो देवेशि। तेषामाशु फलप्रदः” इति समयाचारतन्त्रे षटले। आमनायभेदेनाचा-रभेद उक्तो यथा
“पूर्वाम्नायोदितं कर्म पाशवंकथितं प्रिये!। यदुक्तं दक्षिणाम्नाये तदेव पाशकंस्मृतम्। पश्चिमाम्नायजं कर्म पशुवीरसमाश्रितम्। उत्तराम्नायजं कर्म दिव्यवीराश्रितं प्रिये!। दिव्योऽपिवीरभावेन साधयेत् पितृकानने। वीरासनं विना दिव्यःपूजयेत् पितृकानने। ऊर्द्ध्वाम्नायोदितं कर्मदिव्यभावा-श्रितं प्रिये!” इति निरुक्ततन्त्रे

१ पटले।

"https://sa.wiktionary.org/w/index.php?title=षडानाय&oldid=361458" इत्यस्माद् प्रतिप्राप्तम्