षडाम्नायाः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षडाम्नायाः, पुं, (षट् आम्नायाः ।) शिवस्य षड्वक्त्रविनिर्गतषट्प्रकारतन्त्रशास्त्रम् । यथा, श्रीशिव उवाच । “अथेदानीं प्रवक्ष्यामि आम्नायकथनं पृथक् । पूर्व्वाम्नायो यदा मन्त्रस्तदा प्राचीदिशि स्थित सदाशिवोऽहं भगवानाचारः परिकीर्त्तितः । एवं वै दक्षिणाम्नायो दक्षिणस्यां दिशि स्थित एवं हि पश्चिमाम्नायः पश्चिमायां दिशि स्थित एवमेवोत्तराम्नाय उत्तरस्यां दिशि स्थितः ॥ मुखमूर्द्धकृतं देवि ! यत् प्रोक्तं तव सन्निधौ । ऊर्द्धाम्नायश्च कथितो देवानामपि दुर्ल्लभः ॥ यदा चाधोमुखं देवि यत् प्रोक्तं गिरिजे प्रिये । अध आम्नाय इत्युक्तः सत्यं सत्यं सुमध्यमे । षडाम्नायाश्चं कथिताश्चोत्पत्तिक्रमनामतः ॥ * ॥ यस्मिन् यस्मिंश्च ये देवाः कथिताश्च वरानने । तान्देवांश्च प्रवक्ष्यामि साधकानां हिताय बै ॥ श्रीविद्याभेदसहिता तारा च त्रिपुरा तथा । भुवनेशी चान्नपूर्णा पूर्व्वाम्नाये प्रकीर्त्तिताः ॥ वगलामुखी च वशिनी त्वरिता धनदा तथा । वशिनी बालभैरवोत्यर्थः । महिषघ्नी महालक्ष्मीर्द्दक्षिणाम्नायकीर्त्तिताः ॥ महास्वरस्वती विद्या तथा वाग्वादिनी परा । प्रत्यङ्गिरा भवानी च पश्चिमाम्नायकीर्त्तिताः ॥ कालिका भेदसहिता ताराभेदैश्च संयुता । मातङ्गी भैरवी च्छिन्ना तथा धूमावती परा । उत्तराम्रायकथिताः कलौ शीघ्रफलप्रदाः ॥ समस्तभेदसहिताः कालिकायाः प्रकीर्त्तिताः । द्वाविंशत्यक्षरी तासां दक्षिणास्नायकीर्त्तिता ॥ एकजटा षडाम्नाये महामोक्षप्रदायिनी । तत्परा परमा विद्या न विद्यान्तरगोपिता ॥ परप्रसादमन्त्रश्च ऊर्द्ध्वाम्नाये प्रकीर्त्तितः । वागीश्वरादयो देवा अध आम्नायकीर्त्तिताः ॥ ऊर्द्ध्वाम्नायो अधश्चैव केवलं मोक्षदो भवेत् । धर्म्मार्थकाममोक्षार्थे आम्नायान्ये प्रकीर्त्तिताः ॥ यथोक्तविधिना भद्रे कृत्वा फलमवाप्नुयात् ॥ * ॥ पूर्व्वाम्नायादिसर्व्वासां विधानं शृणु सुन्दरि । कृत्वा येनाशु लभते फलं यदुत्तमोत्तमम् ॥ षट्कर्म्मफलदा नॄणां षडाम्नायाः प्रकीर्त्तिताः । उत्तराम्रायो देवेशि तेषामाशु फलप्रदः ॥” इति समयाचारतन्त्रे २ पटलः ॥ * ॥ तत्र आम्रायभेदेनाचारभेद उक्तः । यथा, -- “पूर्व्वाम्नायोदितं कर्म्म पाशवं कथितं प्रिये । यदुक्तं दक्षिणाम्राये तदेव पाशवं स्मृतम् ॥ पश्चिमाम्नायजं कर्म्म पशुवीरसमाश्रितम् । उत्तराम्नायजं कर्म्म दिव्यवीराश्रितं प्रिये ॥ दिव्योऽपि वीरभावेन साधयेत् पितृकानने । वीरासनं विना दिव्यः पूजयेत् पितृकानने । ऊर्द्ध्वाम्नायोदितं कर्म्म दिष्यभावाश्रितं प्रिये ॥” इति निरुत्तरतन्त्रे १ पटलः ॥

"https://sa.wiktionary.org/w/index.php?title=षडाम्नायाः&oldid=173030" इत्यस्माद् प्रतिप्राप्तम्