षड्गया

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्गया, स्त्री, षड्विधगया । यथा, -- “गयागजो गयादित्यो गायत्त्री च गदाधरः । गया गयासुरश्चैव षड्गया मुक्तिदायिका ॥” इति वायुपुराणे गयापद्धतिः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्गया/ षड्--गया f. the six things beginning with गयाor ग(and bestowing final emancipation) Va1yuP.

"https://sa.wiktionary.org/w/index.php?title=षड्गया&oldid=505109" इत्यस्माद् प्रतिप्राप्तम्