षड्गव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्गवम्, त्रि, (षट् गावो यत्र । सम्यसे अच् ।) गोषट्कयुक्तहलादि । यथा, -- “अष्टागवं धर्म्म्यहलं षड्गवं जीविकार्थिनाम् । चतुर्गवं नृशंसानां द्विगवं ब्रह्मघातिनाम् ॥” इत्याह्निकाचारतत्त्वम् ॥ * ॥ प्रत्ययविशेषः । (सतु । “प्रकृत्यर्थस्य षट्त्वे षड्गवच् ।” ५ । २ । २९ । इत्यस्य वार्त्तिकोक्त्या भवति ॥) यथा, -- “पशुभ्यो गोयुगं युग्मे परं षट्त्वे तु षड्गवम् ॥” इति हेमचन्द्रः ॥ (यथा च महाभारते । ८ । ३८ । ६ । “अन्यं तस्मै वरं दद्यां सौवर्णं हस्तिषड्गवम् ॥”) षण्णां गवां समाहारः । इति द्विगुसमासनिष्प- न्नम् । तत्र, क्ली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्गव¦ त्रि॰ षड्भिर्गोभिराकृष्टः शकटः हलो व शाक॰अच् समा॰। षड्भर्गोभिराकृष्टे

१ हलादौ
“अष्टा-गवं धर्म्यहलं षड्गवं{??}र्थिनाम्” इति स्मृतिः। षणां गवां समाहारः षच्समा॰।

२ षटषुगोषु न॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्गव/ षड्--गव mn. a yoke of six oxen TS. Ka1t2h. S3Br. S3rS.

षड्गव/ षड्--गव n. six cows Ka1tyS3r. Sch.

षड्गव/ षड्--गव n. ( ifc. )a yoke of six animals of any kind MBh.

"https://sa.wiktionary.org/w/index.php?title=षड्गव&oldid=361628" इत्यस्माद् प्रतिप्राप्तम्