षड्ग्रन्थ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्ग्रन्थ¦ n. (-न्थः) A variety of the Cæsalpinia bonducella. f. (-न्था) Orris root, (Acorus calamus.) E. षष् six, ग्रन्थि a knot.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्ग्रन्थ/ षड्--ग्रन्थ m. a kind of करञ्जL.

षड्ग्रन्थ/ षड्--ग्रन्थ m. a variety of the Caesalpinia Bonducella W.

"https://sa.wiktionary.org/w/index.php?title=षड्ग्रन्थ&oldid=361655" इत्यस्माद् प्रतिप्राप्तम्