षड्ग्रन्था

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्ग्रन्था, (षट् ग्रन्था यस्याः सा ।) वचा । इति भावप्रकाशः ॥ श्वतवचा । शटी । महा- करञ्जः । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्ग्रन्था स्त्री।

करञ्जभेदः

समानार्थक:षड्ग्रन्था,मर्कटी,अङ्गारवल्लरी

2।4।48।2।1

प्रकीर्यः पूतिकरजः पूतिकः कलिमारकः। करञ्जभेदाः षड्ग्रन्थो मर्कट्यङ्गारवल्लरी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

षड्ग्रन्था स्त्री।

वचा

समानार्थक:वचा,उग्रगन्धा,षड्ग्रन्था,गोलोमी,शतपर्विका

2।4।102।2।3

दार्वी पचम्पचा दारुहरिद्रा पर्जनीत्यपि। वचोग्रगन्धा षड्ग्रन्था गोलोमी शतपर्विका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्ग्रन्था¦ स्त्री षट् ग्रन्थयः सन्त्यस्या अच्।

१ वचायां भावप्र॰

२ शठ्यां

३ महाकरञ्जे

४ श्वेतवचायाञ्च राजनि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्ग्रन्था/ षड्--ग्रन्था f. a kind of aromatic root(= वचाor श्वेत-व्L. ) Sus3r. Car. ( w.r. -ग्रन्धा)

षड्ग्रन्था/ षड्--ग्रन्था f. Galedupa Piscidia L.

षड्ग्रन्था/ षड्--ग्रन्था f. Curcuma Zedoaria L.

"https://sa.wiktionary.org/w/index.php?title=षड्ग्रन्था&oldid=361661" इत्यस्माद् प्रतिप्राप्तम्