षड्दीर्घ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्दीर्घ¦ पु॰ षड्भिर्गुणिता दीर्घाः। तन्त्रोक्तेषु वा, ई,ऊ, ऐ, औ, अः इत्येवं रूपेषु षट् सु दीर्घेषु।

"https://sa.wiktionary.org/w/index.php?title=षड्दीर्घ&oldid=361778" इत्यस्माद् प्रतिप्राप्तम्