षड्बिन्दुः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्बिन्दुः, पुं, विष्णुः । इति त्रिकाण्डशेषः । कीट- भेदः । इति मेदिनी । शिरोरोगस्य पक्वतैल- विशेषः । यथा, -- “एरण्डमूलं तगरं शताह्वा जीवन्तिका सैन्धवराम्निके च । भृङ्गं विडङ्गं मधुयष्टिका च विश्वौषधं कृष्णतिलस्य तैलम् ॥ अजापयस्तैलविमिश्रितञ्च चतुर्गुणे भृङ्गरसे विपक्वम् । षड्बिन्दवो नासिकयोः प्रदेयाः सर्व्वान्निहन्यु शिरसो विकारान् ॥ च्युतांश्च केशान् पलितांश्च दन्तान् निर्वध्य मूलान् सुदृढीकरोति सुपर्णगृध्रप्रतिमञ्च चक्षुः कुव्वन्ति बाह्वोरधिकं बलञ्च ॥” जीवन्तिकात्र हरीतकीशाकविशेषः । इति भावप्रकाशः ॥

"https://sa.wiktionary.org/w/index.php?title=षड्बिन्दुः&oldid=173046" इत्यस्माद् प्रतिप्राप्तम्