षड्भाग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्भाग¦ m. (-गः) A sixth, a sixth part. E. षष्, and भाग share.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्भाग/ षड्--भाग m. a sixth part ( esp. the amount of tax or of grain etc. taken in kind by a king ; with gen. or abl. ) Mn. vii , 131 ; viii , 308 Mn. Ya1jn5. Hariv. etc.

"https://sa.wiktionary.org/w/index.php?title=षड्भाग&oldid=361810" इत्यस्माद् प्रतिप्राप्तम्