षड्विध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्विधम्, त्रि, (षट् विधाः प्रकारा यत्र ।) षट् प्रकारम् । यथा, -- “संज्ञा च परिभाषा च विधिर्नियम एव च । अतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम् ॥” इति सुग्धबोधटीकायां दुर्गादासः ॥ अपि च । “तत्र क्षितिर्गन्धहेतुर्नानारूपवती मता । षड्विधस्तु रसस्त्रत्र गन्धोऽपि द्विविधो मतः ॥” इति भाषापरिच्छेदः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्विध¦ mfn. (-धः-धा-धं) In six ways, of six kinds. E. षष्, and विध kind.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्विध/ षड्--विध mfn. sixfold , of six sorts , Br. S3a1n3khS3r. Mn. etc.

"https://sa.wiktionary.org/w/index.php?title=षड्विध&oldid=362078" इत्यस्माद् प्रतिप्राप्तम्