षाड्गुण्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षाड्गुण्यम्, क्ली, (षड्गुणा एव । “चातुर्वर्ण्या- दीनां स्वार्थे ।” ५ । १ । १२४ । इत्यस्य वार्त्ति- कोक्त्या ष्यञ् ।) राज्ञां राज्यरक्षणे उपायाः षट् । यथा । सन्धानासनं सन्धिं कृत्वा अव स्थानम् १ । यात्रासन्धानं युद्धार्थयानम् २ । विगृह्यासनं वैरं कृत्वावस्थानम् ३ । यात्रां संपरिगृह्यासनं शत्रोर्भयप्रदर्शनार्थं यानं प्रदर्श्य स्वस्थाने अवस्थानम् ४ । द्वैधीभावः उभयत्र सन्धीकरणम् ५ । अन्येषां संश्रयः दुर्गादेर्म्महा- राजस्य वा आश्रयः ६ । इति महाभारते राजधर्म्मः ॥ (यथा, माघे । २ । ९३ । “षाड्गुण्यमुपयुञ्जीत शक्त्यपेक्षं रसायनम् । भवन्त्यस्यैवमङ्गानि स्थास्नूनि बलवन्ति च ॥”) षाण्मातुरः, पुं, (षण्णां मातॄणामपत्यमिति । “मातुरुत्संख्यासंभद्रपूर्व्वायाः ।” ४ । १ । ११५ । इति अण् । उकारश्चान्तादेशः ।) कार्त्तिकेयः । इत्यमरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षाड्गुण्य¦ न॰ षट्गुणा एव ष्यञ्। राज्ञां सन्धिविग्रहादिषुषट्सु गुणेषु
“षाड्गुण्यमुपयुञ्जते” इति माघः।
“षाड्-गुण्यमिति यत् प्राक्तं तन्निबोध युधिष्ठिर!। सन्धानासनमित्येव यात्रासन्धानमेव च। विगृह्यासनमित्येवयात्रां सम्परिगृह्य च। द्वैधीभावस्तथान्येषां संश्रयोऽथपरस्य च” भा॰ शा॰

६९ अ॰
“सन्धानासनं

१ सन्धिं कृत्वाऽ-वस्थितिः यात्रासन्धान यानम्

२ । विगृह्य वैरं कृत्वाव-स्थानं विग्रहः

३ यात्रा सम्परिगृह्यासनं शत्रोर्भयप्रदर्श-नार्थं यानं प्रदर्श्य स्वस्थानेऽवस्थान

४ द्वैधीभाव उभ-यत्र सन्धिकरणं

५ परस्याऽन्यस्याश्रया

६ दुर्गादेमहा-राजस्य वा” नी॰ क॰। सन्धिञ्च विग्रहं यानमासनादि वदामि ते। यलवद्विगृहीतेन सन्धि कुर्य्याच्छिवाय च। कपाल उप-हारश्च सन्तानः सङ्गतस्तथा। उपन्यासः प्रतीकारःसंयोगः पुरुषान्तरः। अदृष्टनर आदिष्ट आत्मापि स ड-[Page5169-b+ 38] पग्रहः। परिक्रमस्तथा छिन्नस्तथा च परदूषणम्। स्कन्धोपनेयः सन्धिश्च सन्धयः षोडशेरिताः। परस्परो-पकारश्च मैत्रः सम्बन्धकस्तथा। उपहाराश्च चत्वारस्तेषुमुख्याश्च सन्धयः। बालो वृद्धो दीर्घरोगस्तथा बन्धुबहि-ष्कृतः। भीरुको भीरुकजनो लुब्धो लुब्धजनस्तथा। विरक्तप्रकृतिश्चैव विषयेष्वतिशक्तिमान्। अनेकचित्तमन्त्रश्चदेवब्राह्मणनिन्दकः। दैवोपहतकश्चैव दैवनिन्दक एव च। दुर्भिक्षव्यसनोपेतो बलव्यसनसड्कुलः। स्वदेशस्थो बहु-रिपुर्मुक्तः कालेन यश्च ह। सत्यधर्मव्यपेतश्च विशतिःपुरुषा अमी। एतैः सन्धिं न कुर्वीत विगृह्णीयात् तुकेवलम्। परस्परापकारेण पुंसां भवति विग्रहः। आ-त्मनोऽभ्युदयाकाङ्क्षी पीड्यमानः परेण वा। देशकाल-बलोपेतः प्रारभेतेह विग्रहम्। राज्यस्त्रीस्थानदेशानांज्ञानस्य च वलस्य च। अपहारो मदो मानः पीडावैषयिकी तथा। ज्ञानात्मशक्तिधर्माणां विघातो दैवमेवच। मित्रार्थञ्चापमानश्च तथा बन्धुविनाशनम्। भूता-नुग्रहविच्छेदस्तथा मण्डलदूषणम्। एकार्थाभिनिवेशि-त्वमिति विग्रहयोनयः। सापत्न्यं वास्तुजं स्त्रीजंवाग्जातमपराधजम्। वैरं पञ्चविधं प्रोक्तं साधनं प्रश-मं नयेत्। किञ्चित्फलं निष्फं वा सन्दिग्धफलमेवच। तदात्वे दोषजननमायत्याञ्चैव निष्फलम्। आय-त्याञ्च तदात्वे च दोषसञ्जननं तथा। अपरिज्ञातवीर्य्येणपरेण स्त्रीजितोऽपि वा। परार्थं स्त्रीनिमित्तञ्च दीर्घ-कालं द्विजैः सह। अकालदैवयुक्तेन बलोद्धतसखेन च। तदात्वे फलसंयुक्तमायत्यां फलवर्जितम्। आयत्यां फल-संयुक्तं तदात्वे निष्फलं तथा। इतीमं षाडशविधं नकुर्य्यादेव विग्रहम्। तदात्वायतिसंशुद्धं कर्म राजा स-दाचरेत्। हृष्टं पुष्टं बलं मत्वा गृह्णीयाद् विपरीत-कम्। मित्रमाक्रन्द आसारो यदा स्युर्द्दढभक्तयः। परस्यविपरीतञ्च तदा विग्रहमाचरेत्। विगृह्य सन्धाय तथासम्भूयाथ प्रसङ्गतः। उपेक्षया च निपुणैर्यानं पञ्चविधस्मृतम्। परम्परस्य सामर्थ्यविघातादासनं स्मृतम्। अरेश्च विजिगीषोश्च यानवत् पञ्चघा स्मृतम्। बलिनो-र्द्विषतोर्मध्ये वाचात्मानं समर्पयन्। द्वैधीभावेन तिष्ठेतकाकाक्षिवदलक्षितः। उभयोरपि सम्पाते सेवेत बलवत्त-रम्। यदा द्वावपि नेच्छेतां संश्लेषं जातसंविदौ। तदो-पसर्पेत् तच्छुत्रु मधिकं वा स्वयं व्रजेत्। उच्छिद्यमानोकसिना निरुपावप्रतिक्रियः। कुलोद्धतं सत्यमार्य्यमासे-[Page5170-a+ 38] वेत बलोत्कटम्। तद्दर्शनोपास्तिकता नित्यं तद्भावभा-विता। तत्कारितप्रश्रयिता वृत्तं संश्रयिणः श्रुतम्” अग्निपु॰

२३ अ॰। अधिकं कामन्द॰ नीतिशास्त्रे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षाड्गुण्य¦ n. (-ण्यं)
1. An aggregate of six properties or qualities.
2. The six acts of royal military policy.
3. Multiplication of anything by six. E. षड्गुण, and ष्यञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षाड्गुण्यम् [ṣāḍguṇyam], [षड् गुणा एव ष्यञ्]

The collection of six qualities.

Six expedients to be used by a king, six measures of royal policy; षाड्गुण्यसमुद्देशः Kau. A.6; षाड्गुण्यमुपुञ्जीत शक्त्यपेक्षी रसायनम् Śi.2.93; see under गुण also; षाड्गुण्यस्य प्रयोगेण तत्तन्मन्त्रबलेन च Śiva B.11.3.

Multiplication of anything by six.

Six properties. -Comp. -प्रयोगः employment of the six epedients or measures of royal policy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षाड्गुण्य n. (fr. षड्-गुणSee. )the aggregate of the six qualities Katha1s.

षाड्गुण्य n. the six good qualities or excellencies Car. S3is3.

षाड्गुण्य n. the six measures or acts of royal policy Mn. MBh. etc.

षाड्गुण्य n. six articles of any kind , multiplication of anything by six W.

"https://sa.wiktionary.org/w/index.php?title=षाड्गुण्य&oldid=363077" इत्यस्माद् प्रतिप्राप्तम्