संकथा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संकथा [saṅkathā], 1 Conversation, talk.

Accordance, agreement.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संकथा/ सं- f. ( ifc. f( आ). )talk or conversation with( instr. with or without सह)or about( comp. ) MBh. R. etc.

संकथा/ सं- f. accordance , agreement Cat.

"https://sa.wiktionary.org/w/index.php?title=संकथा&oldid=364573" इत्यस्माद् प्रतिप्राप्तम्