संकरः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संकरः [saṅkarḥ], 1 Commingling, mixture, intermixture; पत्र- संकर Ś.2.

Blending together, union.

Confusion or mixture (of castes); unlawful intermarriage resulting in mixed castes; चित्रेषु वर्णसंकरः K.; संकरो नरकायैव कुलध्नानां कुलस्य च Bg.1.42; Ms.1.4.

(In Rhet.) The combination of two or moredependent figures of speech in one and the same passage (opp. संसृष्टि where the figures are independent); अविश्रान्तिजुषामात्मन्यङ्गाङ्गित्वे तु संकरः K.P.1; or अङ्गाङ्गित्वे$लंकृतीनां तद्वदेकाश्रयस्थितौ । संदिग्धत्वे च भवति संकरस्त्रिविधः पुनः S. D.757.

The crackling of flames जागर्त्येव हि दुष्टात्मा संकरे$ग्निरिवोत्थितः Mb.12.13.12.

Dust, sweepings.

Dung. -Comp. -ज, -जात a. born from a mixed caste; वृथासंकरजातानां ...... निवर्तेतोदकक्रिया Ms.5.89. -स्वेदः a particular sudorific treatment.

"https://sa.wiktionary.org/w/index.php?title=संकरः&oldid=364601" इत्यस्माद् प्रतिप्राप्तम्