संकर्षण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संकर्षणम् [saṅkarṣaṇam], 1 The act of drawing together, contracting; (सात्वती) या द्रष्टृदृश्ययोः संकर्षणम् Bhāg.5.25.1.

Attracting.

Ploughing, furrowing.

Shortening.

णः N. of Balarāma; असियुद्धे गदायुद्धे रथयुद्धे च पाण्डवः । संकर्षणादशिक्षद्वै शश्वच्छिक्षां वृकोदरः ॥ Mb.1.139.4; संकर्षणात्तु गर्भस्य स हि संकर्षणो युवा Hariv.

N. of the great serpent Śeṣa; पातालतलमारभ्य संकर्षणमुखानलः Bhāg.11.3.1.

The destructor of the world; क्षये संकर्षणं प्रोक्तं तमुपास्यमुपास्महे Mb.12.47.32.

Egotism (अहंकार); सो$ग्रजं सर्वभूतानां संकर्षणमकल्पयत् Mb.12.27.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संकर्षण/ सं- n. drawing out , extraction Hariv. BhP.

संकर्षण/ सं- n. a means of joining or uniting BhP.

संकर्षण/ सं- n. drawing together , contracting W.

संकर्षण/ सं- n. making rows , ploughing ib.

संकर्षण/ सं- m. N. of बल-देवor बल-राम(also called हला-युध[q.v.] , the elder brother of कृष्ण; he was drawn from the womb of देवकीand transferred to that of रोहिणी; among वैष्णवs he is considered as the second of the four forms of पुरुषो-त्तम) MBh. Hariv. Pur. Sarvad.

संकर्षण/ सं- m. N. of the father of नीला-सुरCat.

संकर्षण/ सं- m. (also with सूरि)of various authors ib.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SAṄKARṢAṆA : Balabhadra Rāma. (To know about the derivation of the name see under Balabhadra Rāma).


_______________________________
*3rd word in right half of page 687 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=संकर्षण&oldid=439290" इत्यस्माद् प्रतिप्राप्तम्