संकालन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संकालनम् [saṅkālanam], Burning a corpse, funeral ceremony; न तु संकालनं राज्ञो विना पुत्रेण मन्त्रिणः Rām.2.66.15.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संकालन/ सं-कालन n. the act of driving (cattle) together (for grazing) Cat.

संकालन/ सं-कालन n. carrying out or burning (a corpse) R. ( v.l. सं-कलन).

"https://sa.wiktionary.org/w/index.php?title=संकालन&oldid=365070" इत्यस्माद् प्रतिप्राप्तम्