संकीर्तनम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संकीर्तनम् [saṅkīrtanam] ना [nā], ना 1 Praising, applauding, extolling.

Glorification (of a deity)

Repeating the name of a deity as a pious or devotional act.

"https://sa.wiktionary.org/w/index.php?title=संकीर्तनम्&oldid=365173" इत्यस्माद् प्रतिप्राप्तम्