संकुल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संकुल [saṅkula], a.

Confused.

Thronged with, crowded or filled with, full of; नक्षत्रताराग्रहसंकुलापि ज्योतिष्मती चन्द्रमसैव रात्रिः R.6.22; Māl.1.2.

Disordered, perplexed; अन्योन्यप्रतिघातसंकुलचलत्कल्लोलकोलाहलैः U.2.3.

Inconsistent.

Thick, dence (as smoke).

Violent, intense.

लम् A crowd, mob, throng, collection, swarm, flock; महतः पौरजनस्य संकुलेन विघटितायां तस्यामागतो$स्मि Māl.1; Pt. 1.7.

A confused fight, melee; तस्मिंस्तथा संकुले वर्तमाने Mb.3.134.22.

An inconsistent or contradictory speech; e. g. यावज्जीवमहं मौनी ब्रह्मचारी च मे पिता । माता तु मम वन्ध्यैव पुत्रहीनः पितामहः ॥.

Distress, destruction (नाश); प्राविशत् संकुलं तत्र शलभा इव पावकम् Rām.7.19.16.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संकुल/ सं-कुल mf( आ)n. (See. आ-कुल)crowded together , filled or thronged or mixed or mingled or affected with , abounding in , possessed of( instr. or comp. ) MBh. Ka1v. etc.

संकुल/ सं-कुल mf( आ)n. thick , dense (as smoke) R.

संकुल/ सं-कुल mf( आ)n. violent , intense(728049 -कलुषmfn. " intensely turbid ") VarBr2S.

संकुल/ सं-कुल mf( आ)n. disordered , disturbed , confused , perplexed MBh.

संकुल/ सं-कुल mf( आ)n. impeded , hindered by( instr. ) VarBr2S. Hit.

संकुल/ सं-कुल m. N. of a poet Cat.

संकुल/ सं-कुल n. a crowd , throng , mob Ma1lati1m.

संकुल/ सं-कुल n. a confused fight , battle , war MBh. Hariv. etc.

संकुल/ सं-कुल n. trouble , distress BhP. Ma1rkP.

संकुल/ सं-कुल n. inconsistent or contradictory speech MW.

"https://sa.wiktionary.org/w/index.php?title=संकुल&oldid=365230" इत्यस्माद् प्रतिप्राप्तम्